B 365-18 Gṛhapraveśa(na)śāntibalyarcanavidhi
Manuscript culture infobox
Filmed in: B 365/18
Title: Gṛhapraveśa(na)śāntibalyarcanavidhi
Dimensions: 25 x 11.1 cm x 193 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 825
Acc No.: NAK 1/604
Remarks: folio number uncertain;
Reel No. B 365/18
Inventory No. 40572
Title Gṛhapraveśavalyarcanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 25.0 x 11.1 cm
Binding Hole
Folios 173
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Date of Copying NS 825
Place of Copying Bhaktapur
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 1/604
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha (2) gṛhapraveśapūjāvidhi llikhyate ||
patavāsana coya, vāstu suddhā vali māla(3)ko boya || ||
yajamāna puṣpabhājana || adyādi || vākya || (fol. 1v1–3)
End
kauhmarapūjā choya ||
sarvva(4)maṅgala māṅgalye, śive sarvvārtha sādhake |
śaraṇya trambikee gaurī, nārāyaṇī (5) namostute ||
komārīdevyai svasthāna vāso bhavantu || ||
sākṣi thāya || || (6)
pehnuto yajamāna ārogyaṃ ālasaṃ thva chesaḥ || ||
(fol. 172v3–6)
Colophon
iti gṛhe pravesa śā(7)ntivalyārccanavidhiḥ samāptaḥ || ||
śrīśrījaya bhūpatīndramalla(173r1)devasana cukacāsa deva pratiṣṭhā siddhāgni ayutāhuti ya(2)jña yāṅāyā thva saṃphuli ||
saṃ 825 bhādrapada śukla daśamī mū(3)la śanīścaravārakuhnu || || śubha ||
(fol. 172v6–173r3)
Microfilm Details
Reel No. B 365/18
Date of Filming 14-11-1972
Exposures 174
Used Copy Kathmandu
Type of Film positive
Remarks fol. 46v–47r double microfilmed
Catalogued by KT/JM
Date 05-04-2005